| Singular | Dual | Plural |
Nominativo |
नवारत्निः
navāratniḥ
|
नवारत्नी
navāratnī
|
नवारत्नयः
navāratnayaḥ
|
Vocativo |
नवारत्ने
navāratne
|
नवारत्नी
navāratnī
|
नवारत्नयः
navāratnayaḥ
|
Acusativo |
नवारत्निम्
navāratnim
|
नवारत्नी
navāratnī
|
नवारत्नीन्
navāratnīn
|
Instrumental |
नवारत्निना
navāratninā
|
नवारत्निभ्याम्
navāratnibhyām
|
नवारत्निभिः
navāratnibhiḥ
|
Dativo |
नवारत्नये
navāratnaye
|
नवारत्निभ्याम्
navāratnibhyām
|
नवारत्निभ्यः
navāratnibhyaḥ
|
Ablativo |
नवारत्नेः
navāratneḥ
|
नवारत्निभ्याम्
navāratnibhyām
|
नवारत्निभ्यः
navāratnibhyaḥ
|
Genitivo |
नवारत्नेः
navāratneḥ
|
नवारत्न्योः
navāratnyoḥ
|
नवारत्नीनाम्
navāratnīnām
|
Locativo |
नवारत्नौ
navāratnau
|
नवारत्न्योः
navāratnyoḥ
|
नवारत्निषु
navāratniṣu
|