Singular | Dual | Plural | |
Nominative |
नवार्चिः
navārciḥ |
नवार्चिषी
navārciṣī |
नवार्चींषि
navārcīṁṣi |
Vocative |
नवार्चिः
navārciḥ |
नवार्चिषी
navārciṣī |
नवार्चींषि
navārcīṁṣi |
Accusative |
नवार्चिः
navārciḥ |
नवार्चिषी
navārciṣī |
नवार्चींषि
navārcīṁṣi |
Instrumental |
नवार्चिषा
navārciṣā |
नवार्चिर्भ्याम्
navārcirbhyām |
नवार्चिर्भिः
navārcirbhiḥ |
Dative |
नवार्चिषे
navārciṣe |
नवार्चिर्भ्याम्
navārcirbhyām |
नवार्चिर्भ्यः
navārcirbhyaḥ |
Ablative |
नवार्चिषः
navārciṣaḥ |
नवार्चिर्भ्याम्
navārcirbhyām |
नवार्चिर्भ्यः
navārcirbhyaḥ |
Genitive |
नवार्चिषः
navārciṣaḥ |
नवार्चिषोः
navārciṣoḥ |
नवार्चिषाम्
navārciṣām |
Locative |
नवार्चिषि
navārciṣi |
नवार्चिषोः
navārciṣoḥ |
नवार्चिःषु
navārciḥṣu नवार्चिष्षु navārciṣṣu |