Singular | Dual | Plural | |
Nominativo |
नवार्चिः
navārciḥ |
नवार्चिषी
navārciṣī |
नवार्चींषि
navārcīṁṣi |
Vocativo |
नवार्चिः
navārciḥ |
नवार्चिषी
navārciṣī |
नवार्चींषि
navārcīṁṣi |
Acusativo |
नवार्चिः
navārciḥ |
नवार्चिषी
navārciṣī |
नवार्चींषि
navārcīṁṣi |
Instrumental |
नवार्चिषा
navārciṣā |
नवार्चिर्भ्याम्
navārcirbhyām |
नवार्चिर्भिः
navārcirbhiḥ |
Dativo |
नवार्चिषे
navārciṣe |
नवार्चिर्भ्याम्
navārcirbhyām |
नवार्चिर्भ्यः
navārcirbhyaḥ |
Ablativo |
नवार्चिषः
navārciṣaḥ |
नवार्चिर्भ्याम्
navārcirbhyām |
नवार्चिर्भ्यः
navārcirbhyaḥ |
Genitivo |
नवार्चिषः
navārciṣaḥ |
नवार्चिषोः
navārciṣoḥ |
नवार्चिषाम्
navārciṣām |
Locativo |
नवार्चिषि
navārciṣi |
नवार्चिषोः
navārciṣoḥ |
नवार्चिःषु
navārciḥṣu नवार्चिष्षु navārciṣṣu |