Sanskrit tools

Sanskrit declension


Declension of नवार्णव navārṇava, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवार्णवः navārṇavaḥ
नवार्णवौ navārṇavau
नवार्णवाः navārṇavāḥ
Vocative नवार्णव navārṇava
नवार्णवौ navārṇavau
नवार्णवाः navārṇavāḥ
Accusative नवार्णवम् navārṇavam
नवार्णवौ navārṇavau
नवार्णवान् navārṇavān
Instrumental नवार्णवेन navārṇavena
नवार्णवाभ्याम् navārṇavābhyām
नवार्णवैः navārṇavaiḥ
Dative नवार्णवाय navārṇavāya
नवार्णवाभ्याम् navārṇavābhyām
नवार्णवेभ्यः navārṇavebhyaḥ
Ablative नवार्णवात् navārṇavāt
नवार्णवाभ्याम् navārṇavābhyām
नवार्णवेभ्यः navārṇavebhyaḥ
Genitive नवार्णवस्य navārṇavasya
नवार्णवयोः navārṇavayoḥ
नवार्णवानाम् navārṇavānām
Locative नवार्णवे navārṇave
नवार्णवयोः navārṇavayoḥ
नवार्णवेषु navārṇaveṣu