| Singular | Dual | Plural |
Nominative |
नवार्णवः
navārṇavaḥ
|
नवार्णवौ
navārṇavau
|
नवार्णवाः
navārṇavāḥ
|
Vocative |
नवार्णव
navārṇava
|
नवार्णवौ
navārṇavau
|
नवार्णवाः
navārṇavāḥ
|
Accusative |
नवार्णवम्
navārṇavam
|
नवार्णवौ
navārṇavau
|
नवार्णवान्
navārṇavān
|
Instrumental |
नवार्णवेन
navārṇavena
|
नवार्णवाभ्याम्
navārṇavābhyām
|
नवार्णवैः
navārṇavaiḥ
|
Dative |
नवार्णवाय
navārṇavāya
|
नवार्णवाभ्याम्
navārṇavābhyām
|
नवार्णवेभ्यः
navārṇavebhyaḥ
|
Ablative |
नवार्णवात्
navārṇavāt
|
नवार्णवाभ्याम्
navārṇavābhyām
|
नवार्णवेभ्यः
navārṇavebhyaḥ
|
Genitive |
नवार्णवस्य
navārṇavasya
|
नवार्णवयोः
navārṇavayoḥ
|
नवार्णवानाम्
navārṇavānām
|
Locative |
नवार्णवे
navārṇave
|
नवार्णवयोः
navārṇavayoḥ
|
नवार्णवेषु
navārṇaveṣu
|