Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवार्णव navārṇava, m.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवार्णवः navārṇavaḥ
नवार्णवौ navārṇavau
नवार्णवाः navārṇavāḥ
Vocativo नवार्णव navārṇava
नवार्णवौ navārṇavau
नवार्णवाः navārṇavāḥ
Acusativo नवार्णवम् navārṇavam
नवार्णवौ navārṇavau
नवार्णवान् navārṇavān
Instrumental नवार्णवेन navārṇavena
नवार्णवाभ्याम् navārṇavābhyām
नवार्णवैः navārṇavaiḥ
Dativo नवार्णवाय navārṇavāya
नवार्णवाभ्याम् navārṇavābhyām
नवार्णवेभ्यः navārṇavebhyaḥ
Ablativo नवार्णवात् navārṇavāt
नवार्णवाभ्याम् navārṇavābhyām
नवार्णवेभ्यः navārṇavebhyaḥ
Genitivo नवार्णवस्य navārṇavasya
नवार्णवयोः navārṇavayoḥ
नवार्णवानाम् navārṇavānām
Locativo नवार्णवे navārṇave
नवार्णवयोः navārṇavayoḥ
नवार्णवेषु navārṇaveṣu