Sanskrit tools

Sanskrit declension


Declension of नवार्णवा navārṇavā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवार्णवा navārṇavā
नवार्णवे navārṇave
नवार्णवाः navārṇavāḥ
Vocative नवार्णवे navārṇave
नवार्णवे navārṇave
नवार्णवाः navārṇavāḥ
Accusative नवार्णवाम् navārṇavām
नवार्णवे navārṇave
नवार्णवाः navārṇavāḥ
Instrumental नवार्णवया navārṇavayā
नवार्णवाभ्याम् navārṇavābhyām
नवार्णवाभिः navārṇavābhiḥ
Dative नवार्णवायै navārṇavāyai
नवार्णवाभ्याम् navārṇavābhyām
नवार्णवाभ्यः navārṇavābhyaḥ
Ablative नवार्णवायाः navārṇavāyāḥ
नवार्णवाभ्याम् navārṇavābhyām
नवार्णवाभ्यः navārṇavābhyaḥ
Genitive नवार्णवायाः navārṇavāyāḥ
नवार्णवयोः navārṇavayoḥ
नवार्णवानाम् navārṇavānām
Locative नवार्णवायाम् navārṇavāyām
नवार्णवयोः navārṇavayoḥ
नवार्णवासु navārṇavāsu