| Singular | Dual | Plural |
Nominativo |
नवार्णवा
navārṇavā
|
नवार्णवे
navārṇave
|
नवार्णवाः
navārṇavāḥ
|
Vocativo |
नवार्णवे
navārṇave
|
नवार्णवे
navārṇave
|
नवार्णवाः
navārṇavāḥ
|
Acusativo |
नवार्णवाम्
navārṇavām
|
नवार्णवे
navārṇave
|
नवार्णवाः
navārṇavāḥ
|
Instrumental |
नवार्णवया
navārṇavayā
|
नवार्णवाभ्याम्
navārṇavābhyām
|
नवार्णवाभिः
navārṇavābhiḥ
|
Dativo |
नवार्णवायै
navārṇavāyai
|
नवार्णवाभ्याम्
navārṇavābhyām
|
नवार्णवाभ्यः
navārṇavābhyaḥ
|
Ablativo |
नवार्णवायाः
navārṇavāyāḥ
|
नवार्णवाभ्याम्
navārṇavābhyām
|
नवार्णवाभ्यः
navārṇavābhyaḥ
|
Genitivo |
नवार्णवायाः
navārṇavāyāḥ
|
नवार्णवयोः
navārṇavayoḥ
|
नवार्णवानाम्
navārṇavānām
|
Locativo |
नवार्णवायाम्
navārṇavāyām
|
नवार्णवयोः
navārṇavayoḥ
|
नवार्णवासु
navārṇavāsu
|