Sanskrit tools

Sanskrit declension


Declension of नवार्णवप्रकरण navārṇavaprakaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवार्णवप्रकरणम् navārṇavaprakaraṇam
नवार्णवप्रकरणे navārṇavaprakaraṇe
नवार्णवप्रकरणानि navārṇavaprakaraṇāni
Vocative नवार्णवप्रकरण navārṇavaprakaraṇa
नवार्णवप्रकरणे navārṇavaprakaraṇe
नवार्णवप्रकरणानि navārṇavaprakaraṇāni
Accusative नवार्णवप्रकरणम् navārṇavaprakaraṇam
नवार्णवप्रकरणे navārṇavaprakaraṇe
नवार्णवप्रकरणानि navārṇavaprakaraṇāni
Instrumental नवार्णवप्रकरणेन navārṇavaprakaraṇena
नवार्णवप्रकरणाभ्याम् navārṇavaprakaraṇābhyām
नवार्णवप्रकरणैः navārṇavaprakaraṇaiḥ
Dative नवार्णवप्रकरणाय navārṇavaprakaraṇāya
नवार्णवप्रकरणाभ्याम् navārṇavaprakaraṇābhyām
नवार्णवप्रकरणेभ्यः navārṇavaprakaraṇebhyaḥ
Ablative नवार्णवप्रकरणात् navārṇavaprakaraṇāt
नवार्णवप्रकरणाभ्याम् navārṇavaprakaraṇābhyām
नवार्णवप्रकरणेभ्यः navārṇavaprakaraṇebhyaḥ
Genitive नवार्णवप्रकरणस्य navārṇavaprakaraṇasya
नवार्णवप्रकरणयोः navārṇavaprakaraṇayoḥ
नवार्णवप्रकरणानाम् navārṇavaprakaraṇānām
Locative नवार्णवप्रकरणे navārṇavaprakaraṇe
नवार्णवप्रकरणयोः navārṇavaprakaraṇayoḥ
नवार्णवप्रकरणेषु navārṇavaprakaraṇeṣu