| Singular | Dual | Plural |
Nominativo |
नवार्णवप्रकरणम्
navārṇavaprakaraṇam
|
नवार्णवप्रकरणे
navārṇavaprakaraṇe
|
नवार्णवप्रकरणानि
navārṇavaprakaraṇāni
|
Vocativo |
नवार्णवप्रकरण
navārṇavaprakaraṇa
|
नवार्णवप्रकरणे
navārṇavaprakaraṇe
|
नवार्णवप्रकरणानि
navārṇavaprakaraṇāni
|
Acusativo |
नवार्णवप्रकरणम्
navārṇavaprakaraṇam
|
नवार्णवप्रकरणे
navārṇavaprakaraṇe
|
नवार्णवप्रकरणानि
navārṇavaprakaraṇāni
|
Instrumental |
नवार्णवप्रकरणेन
navārṇavaprakaraṇena
|
नवार्णवप्रकरणाभ्याम्
navārṇavaprakaraṇābhyām
|
नवार्णवप्रकरणैः
navārṇavaprakaraṇaiḥ
|
Dativo |
नवार्णवप्रकरणाय
navārṇavaprakaraṇāya
|
नवार्णवप्रकरणाभ्याम्
navārṇavaprakaraṇābhyām
|
नवार्णवप्रकरणेभ्यः
navārṇavaprakaraṇebhyaḥ
|
Ablativo |
नवार्णवप्रकरणात्
navārṇavaprakaraṇāt
|
नवार्णवप्रकरणाभ्याम्
navārṇavaprakaraṇābhyām
|
नवार्णवप्रकरणेभ्यः
navārṇavaprakaraṇebhyaḥ
|
Genitivo |
नवार्णवप्रकरणस्य
navārṇavaprakaraṇasya
|
नवार्णवप्रकरणयोः
navārṇavaprakaraṇayoḥ
|
नवार्णवप्रकरणानाम्
navārṇavaprakaraṇānām
|
Locativo |
नवार्णवप्रकरणे
navārṇavaprakaraṇe
|
नवार्णवप्रकरणयोः
navārṇavaprakaraṇayoḥ
|
नवार्णवप्रकरणेषु
navārṇavaprakaraṇeṣu
|