Sanskrit tools

Sanskrit declension


Declension of नवाशीतितमी navāśītitamī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative नवाशीतितमी navāśītitamī
नवाशीतितम्यौ navāśītitamyau
नवाशीतितम्यः navāśītitamyaḥ
Vocative नवाशीतितमि navāśītitami
नवाशीतितम्यौ navāśītitamyau
नवाशीतितम्यः navāśītitamyaḥ
Accusative नवाशीतितमीम् navāśītitamīm
नवाशीतितम्यौ navāśītitamyau
नवाशीतितमीः navāśītitamīḥ
Instrumental नवाशीतितम्या navāśītitamyā
नवाशीतितमीभ्याम् navāśītitamībhyām
नवाशीतितमीभिः navāśītitamībhiḥ
Dative नवाशीतितम्यै navāśītitamyai
नवाशीतितमीभ्याम् navāśītitamībhyām
नवाशीतितमीभ्यः navāśītitamībhyaḥ
Ablative नवाशीतितम्याः navāśītitamyāḥ
नवाशीतितमीभ्याम् navāśītitamībhyām
नवाशीतितमीभ्यः navāśītitamībhyaḥ
Genitive नवाशीतितम्याः navāśītitamyāḥ
नवाशीतितम्योः navāśītitamyoḥ
नवाशीतितमीनाम् navāśītitamīnām
Locative नवाशीतितम्याम् navāśītitamyām
नवाशीतितम्योः navāśītitamyoḥ
नवाशीतितमीषु navāśītitamīṣu