| Singular | Dual | Plural |
Nominative |
नवाशीतितमी
navāśītitamī
|
नवाशीतितम्यौ
navāśītitamyau
|
नवाशीतितम्यः
navāśītitamyaḥ
|
Vocative |
नवाशीतितमि
navāśītitami
|
नवाशीतितम्यौ
navāśītitamyau
|
नवाशीतितम्यः
navāśītitamyaḥ
|
Accusative |
नवाशीतितमीम्
navāśītitamīm
|
नवाशीतितम्यौ
navāśītitamyau
|
नवाशीतितमीः
navāśītitamīḥ
|
Instrumental |
नवाशीतितम्या
navāśītitamyā
|
नवाशीतितमीभ्याम्
navāśītitamībhyām
|
नवाशीतितमीभिः
navāśītitamībhiḥ
|
Dative |
नवाशीतितम्यै
navāśītitamyai
|
नवाशीतितमीभ्याम्
navāśītitamībhyām
|
नवाशीतितमीभ्यः
navāśītitamībhyaḥ
|
Ablative |
नवाशीतितम्याः
navāśītitamyāḥ
|
नवाशीतितमीभ्याम्
navāśītitamībhyām
|
नवाशीतितमीभ्यः
navāśītitamībhyaḥ
|
Genitive |
नवाशीतितम्याः
navāśītitamyāḥ
|
नवाशीतितम्योः
navāśītitamyoḥ
|
नवाशीतितमीनाम्
navāśītitamīnām
|
Locative |
नवाशीतितम्याम्
navāśītitamyām
|
नवाशीतितम्योः
navāśītitamyoḥ
|
नवाशीतितमीषु
navāśītitamīṣu
|