Sanskrit tools

Sanskrit declension


Declension of नवाशीतितम navāśītitama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवाशीतितमम् navāśītitamam
नवाशीतितमे navāśītitame
नवाशीतितमानि navāśītitamāni
Vocative नवाशीतितम navāśītitama
नवाशीतितमे navāśītitame
नवाशीतितमानि navāśītitamāni
Accusative नवाशीतितमम् navāśītitamam
नवाशीतितमे navāśītitame
नवाशीतितमानि navāśītitamāni
Instrumental नवाशीतितमेन navāśītitamena
नवाशीतितमाभ्याम् navāśītitamābhyām
नवाशीतितमैः navāśītitamaiḥ
Dative नवाशीतितमाय navāśītitamāya
नवाशीतितमाभ्याम् navāśītitamābhyām
नवाशीतितमेभ्यः navāśītitamebhyaḥ
Ablative नवाशीतितमात् navāśītitamāt
नवाशीतितमाभ्याम् navāśītitamābhyām
नवाशीतितमेभ्यः navāśītitamebhyaḥ
Genitive नवाशीतितमस्य navāśītitamasya
नवाशीतितमयोः navāśītitamayoḥ
नवाशीतितमानाम् navāśītitamānām
Locative नवाशीतितमे navāśītitame
नवाशीतितमयोः navāśītitamayoḥ
नवाशीतितमेषु navāśītitameṣu