| Singular | Dual | Plural |
Nominativo |
नवाशीतितमम्
navāśītitamam
|
नवाशीतितमे
navāśītitame
|
नवाशीतितमानि
navāśītitamāni
|
Vocativo |
नवाशीतितम
navāśītitama
|
नवाशीतितमे
navāśītitame
|
नवाशीतितमानि
navāśītitamāni
|
Acusativo |
नवाशीतितमम्
navāśītitamam
|
नवाशीतितमे
navāśītitame
|
नवाशीतितमानि
navāśītitamāni
|
Instrumental |
नवाशीतितमेन
navāśītitamena
|
नवाशीतितमाभ्याम्
navāśītitamābhyām
|
नवाशीतितमैः
navāśītitamaiḥ
|
Dativo |
नवाशीतितमाय
navāśītitamāya
|
नवाशीतितमाभ्याम्
navāśītitamābhyām
|
नवाशीतितमेभ्यः
navāśītitamebhyaḥ
|
Ablativo |
नवाशीतितमात्
navāśītitamāt
|
नवाशीतितमाभ्याम्
navāśītitamābhyām
|
नवाशीतितमेभ्यः
navāśītitamebhyaḥ
|
Genitivo |
नवाशीतितमस्य
navāśītitamasya
|
नवाशीतितमयोः
navāśītitamayoḥ
|
नवाशीतितमानाम्
navāśītitamānām
|
Locativo |
नवाशीतितमे
navāśītitame
|
नवाशीतितमयोः
navāśītitamayoḥ
|
नवाशीतितमेषु
navāśītitameṣu
|