Sanskrit tools

Sanskrit declension


Declension of नवतितम navatitama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतितमम् navatitamam
नवतितमे navatitame
नवतितमानि navatitamāni
Vocative नवतितम navatitama
नवतितमे navatitame
नवतितमानि navatitamāni
Accusative नवतितमम् navatitamam
नवतितमे navatitame
नवतितमानि navatitamāni
Instrumental नवतितमेन navatitamena
नवतितमाभ्याम् navatitamābhyām
नवतितमैः navatitamaiḥ
Dative नवतितमाय navatitamāya
नवतितमाभ्याम् navatitamābhyām
नवतितमेभ्यः navatitamebhyaḥ
Ablative नवतितमात् navatitamāt
नवतितमाभ्याम् navatitamābhyām
नवतितमेभ्यः navatitamebhyaḥ
Genitive नवतितमस्य navatitamasya
नवतितमयोः navatitamayoḥ
नवतितमानाम् navatitamānām
Locative नवतितमे navatitame
नवतितमयोः navatitamayoḥ
नवतितमेषु navatitameṣu