Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवतितम navatitama, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवतितमम् navatitamam
नवतितमे navatitame
नवतितमानि navatitamāni
Vocativo नवतितम navatitama
नवतितमे navatitame
नवतितमानि navatitamāni
Acusativo नवतितमम् navatitamam
नवतितमे navatitame
नवतितमानि navatitamāni
Instrumental नवतितमेन navatitamena
नवतितमाभ्याम् navatitamābhyām
नवतितमैः navatitamaiḥ
Dativo नवतितमाय navatitamāya
नवतितमाभ्याम् navatitamābhyām
नवतितमेभ्यः navatitamebhyaḥ
Ablativo नवतितमात् navatitamāt
नवतितमाभ्याम् navatitamābhyām
नवतितमेभ्यः navatitamebhyaḥ
Genitivo नवतितमस्य navatitamasya
नवतितमयोः navatitamayoḥ
नवतितमानाम् navatitamānām
Locativo नवतितमे navatitame
नवतितमयोः navatitamayoḥ
नवतितमेषु navatitameṣu