| Singular | Dual | Plural | |
| Nominative |
नवतिधनुः
navatidhanuḥ |
नवतिधनुषौ
navatidhanuṣau |
नवतिधनुषः
navatidhanuṣaḥ |
| Vocative |
नवतिधनुः
navatidhanuḥ |
नवतिधनुषौ
navatidhanuṣau |
नवतिधनुषः
navatidhanuṣaḥ |
| Accusative |
नवतिधनुषम्
navatidhanuṣam |
नवतिधनुषौ
navatidhanuṣau |
नवतिधनुषः
navatidhanuṣaḥ |
| Instrumental |
नवतिधनुषा
navatidhanuṣā |
नवतिधनुर्भ्याम्
navatidhanurbhyām |
नवतिधनुर्भिः
navatidhanurbhiḥ |
| Dative |
नवतिधनुषे
navatidhanuṣe |
नवतिधनुर्भ्याम्
navatidhanurbhyām |
नवतिधनुर्भ्यः
navatidhanurbhyaḥ |
| Ablative |
नवतिधनुषः
navatidhanuṣaḥ |
नवतिधनुर्भ्याम्
navatidhanurbhyām |
नवतिधनुर्भ्यः
navatidhanurbhyaḥ |
| Genitive |
नवतिधनुषः
navatidhanuṣaḥ |
नवतिधनुषोः
navatidhanuṣoḥ |
नवतिधनुषाम्
navatidhanuṣām |
| Locative |
नवतिधनुषि
navatidhanuṣi |
नवतिधनुषोः
navatidhanuṣoḥ |
नवतिधनुःषु
navatidhanuḥṣu नवतिधनुष्षु navatidhanuṣṣu |