Sanskrit tools

Sanskrit declension


Declension of नवतिधनुस् navatidhanus, m.

Reference(s): Müller p. 71, §165 - .
To learn more, see Regular nouns ending with c, j, r, s and h in our online grammar.
SingularDualPlural
Nominative नवतिधनुः navatidhanuḥ
नवतिधनुषौ navatidhanuṣau
नवतिधनुषः navatidhanuṣaḥ
Vocative नवतिधनुः navatidhanuḥ
नवतिधनुषौ navatidhanuṣau
नवतिधनुषः navatidhanuṣaḥ
Accusative नवतिधनुषम् navatidhanuṣam
नवतिधनुषौ navatidhanuṣau
नवतिधनुषः navatidhanuṣaḥ
Instrumental नवतिधनुषा navatidhanuṣā
नवतिधनुर्भ्याम् navatidhanurbhyām
नवतिधनुर्भिः navatidhanurbhiḥ
Dative नवतिधनुषे navatidhanuṣe
नवतिधनुर्भ्याम् navatidhanurbhyām
नवतिधनुर्भ्यः navatidhanurbhyaḥ
Ablative नवतिधनुषः navatidhanuṣaḥ
नवतिधनुर्भ्याम् navatidhanurbhyām
नवतिधनुर्भ्यः navatidhanurbhyaḥ
Genitive नवतिधनुषः navatidhanuṣaḥ
नवतिधनुषोः navatidhanuṣoḥ
नवतिधनुषाम् navatidhanuṣām
Locative नवतिधनुषि navatidhanuṣi
नवतिधनुषोः navatidhanuṣoḥ
नवतिधनुःषु navatidhanuḥṣu
नवतिधनुष्षु navatidhanuṣṣu