Singular | Dual | Plural | |
Nominativo |
नवतिधनुः
navatidhanuḥ |
नवतिधनुषौ
navatidhanuṣau |
नवतिधनुषः
navatidhanuṣaḥ |
Vocativo |
नवतिधनुः
navatidhanuḥ |
नवतिधनुषौ
navatidhanuṣau |
नवतिधनुषः
navatidhanuṣaḥ |
Acusativo |
नवतिधनुषम्
navatidhanuṣam |
नवतिधनुषौ
navatidhanuṣau |
नवतिधनुषः
navatidhanuṣaḥ |
Instrumental |
नवतिधनुषा
navatidhanuṣā |
नवतिधनुर्भ्याम्
navatidhanurbhyām |
नवतिधनुर्भिः
navatidhanurbhiḥ |
Dativo |
नवतिधनुषे
navatidhanuṣe |
नवतिधनुर्भ्याम्
navatidhanurbhyām |
नवतिधनुर्भ्यः
navatidhanurbhyaḥ |
Ablativo |
नवतिधनुषः
navatidhanuṣaḥ |
नवतिधनुर्भ्याम्
navatidhanurbhyām |
नवतिधनुर्भ्यः
navatidhanurbhyaḥ |
Genitivo |
नवतिधनुषः
navatidhanuṣaḥ |
नवतिधनुषोः
navatidhanuṣoḥ |
नवतिधनुषाम्
navatidhanuṣām |
Locativo |
नवतिधनुषि
navatidhanuṣi |
नवतिधनुषोः
navatidhanuṣoḥ |
नवतिधनुःषु
navatidhanuḥṣu नवतिधनुष्षु navatidhanuṣṣu |