| Singular | Dual | Plural |
Nominative |
नवतिप्रक्रमम्
navatiprakramam
|
नवतिप्रक्रमे
navatiprakrame
|
नवतिप्रक्रमाणि
navatiprakramāṇi
|
Vocative |
नवतिप्रक्रम
navatiprakrama
|
नवतिप्रक्रमे
navatiprakrame
|
नवतिप्रक्रमाणि
navatiprakramāṇi
|
Accusative |
नवतिप्रक्रमम्
navatiprakramam
|
नवतिप्रक्रमे
navatiprakrame
|
नवतिप्रक्रमाणि
navatiprakramāṇi
|
Instrumental |
नवतिप्रक्रमेण
navatiprakrameṇa
|
नवतिप्रक्रमाभ्याम्
navatiprakramābhyām
|
नवतिप्रक्रमैः
navatiprakramaiḥ
|
Dative |
नवतिप्रक्रमाय
navatiprakramāya
|
नवतिप्रक्रमाभ्याम्
navatiprakramābhyām
|
नवतिप्रक्रमेभ्यः
navatiprakramebhyaḥ
|
Ablative |
नवतिप्रक्रमात्
navatiprakramāt
|
नवतिप्रक्रमाभ्याम्
navatiprakramābhyām
|
नवतिप्रक्रमेभ्यः
navatiprakramebhyaḥ
|
Genitive |
नवतिप्रक्रमस्य
navatiprakramasya
|
नवतिप्रक्रमयोः
navatiprakramayoḥ
|
नवतिप्रक्रमाणाम्
navatiprakramāṇām
|
Locative |
नवतिप्रक्रमे
navatiprakrame
|
नवतिप्रक्रमयोः
navatiprakramayoḥ
|
नवतिप्रक्रमेषु
navatiprakrameṣu
|