Herramientas de sánscrito

Declinación del sánscrito


Declinación de नवतिप्रक्रम navatiprakrama, n.

Referencia(s) (en inglés): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नवतिप्रक्रमम् navatiprakramam
नवतिप्रक्रमे navatiprakrame
नवतिप्रक्रमाणि navatiprakramāṇi
Vocativo नवतिप्रक्रम navatiprakrama
नवतिप्रक्रमे navatiprakrame
नवतिप्रक्रमाणि navatiprakramāṇi
Acusativo नवतिप्रक्रमम् navatiprakramam
नवतिप्रक्रमे navatiprakrame
नवतिप्रक्रमाणि navatiprakramāṇi
Instrumental नवतिप्रक्रमेण navatiprakrameṇa
नवतिप्रक्रमाभ्याम् navatiprakramābhyām
नवतिप्रक्रमैः navatiprakramaiḥ
Dativo नवतिप्रक्रमाय navatiprakramāya
नवतिप्रक्रमाभ्याम् navatiprakramābhyām
नवतिप्रक्रमेभ्यः navatiprakramebhyaḥ
Ablativo नवतिप्रक्रमात् navatiprakramāt
नवतिप्रक्रमाभ्याम् navatiprakramābhyām
नवतिप्रक्रमेभ्यः navatiprakramebhyaḥ
Genitivo नवतिप्रक्रमस्य navatiprakramasya
नवतिप्रक्रमयोः navatiprakramayoḥ
नवतिप्रक्रमाणाम् navatiprakramāṇām
Locativo नवतिप्रक्रमे navatiprakrame
नवतिप्रक्रमयोः navatiprakramayoḥ
नवतिप्रक्रमेषु navatiprakrameṣu