Sanskrit tools

Sanskrit declension


Declension of नवतिरथ navatiratha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतिरथः navatirathaḥ
नवतिरथौ navatirathau
नवतिरथाः navatirathāḥ
Vocative नवतिरथ navatiratha
नवतिरथौ navatirathau
नवतिरथाः navatirathāḥ
Accusative नवतिरथम् navatiratham
नवतिरथौ navatirathau
नवतिरथान् navatirathān
Instrumental नवतिरथेन navatirathena
नवतिरथाभ्याम् navatirathābhyām
नवतिरथैः navatirathaiḥ
Dative नवतिरथाय navatirathāya
नवतिरथाभ्याम् navatirathābhyām
नवतिरथेभ्यः navatirathebhyaḥ
Ablative नवतिरथात् navatirathāt
नवतिरथाभ्याम् navatirathābhyām
नवतिरथेभ्यः navatirathebhyaḥ
Genitive नवतिरथस्य navatirathasya
नवतिरथयोः navatirathayoḥ
नवतिरथानाम् navatirathānām
Locative नवतिरथे navatirathe
नवतिरथयोः navatirathayoḥ
नवतिरथेषु navatiratheṣu