| Singular | Dual | Plural |
Nominative |
नवतिरथः
navatirathaḥ
|
नवतिरथौ
navatirathau
|
नवतिरथाः
navatirathāḥ
|
Vocative |
नवतिरथ
navatiratha
|
नवतिरथौ
navatirathau
|
नवतिरथाः
navatirathāḥ
|
Accusative |
नवतिरथम्
navatiratham
|
नवतिरथौ
navatirathau
|
नवतिरथान्
navatirathān
|
Instrumental |
नवतिरथेन
navatirathena
|
नवतिरथाभ्याम्
navatirathābhyām
|
नवतिरथैः
navatirathaiḥ
|
Dative |
नवतिरथाय
navatirathāya
|
नवतिरथाभ्याम्
navatirathābhyām
|
नवतिरथेभ्यः
navatirathebhyaḥ
|
Ablative |
नवतिरथात्
navatirathāt
|
नवतिरथाभ्याम्
navatirathābhyām
|
नवतिरथेभ्यः
navatirathebhyaḥ
|
Genitive |
नवतिरथस्य
navatirathasya
|
नवतिरथयोः
navatirathayoḥ
|
नवतिरथानाम्
navatirathānām
|
Locative |
नवतिरथे
navatirathe
|
नवतिरथयोः
navatirathayoḥ
|
नवतिरथेषु
navatiratheṣu
|