| Singular | Dual | Plural |
Nominativo |
नवतिरथः
navatirathaḥ
|
नवतिरथौ
navatirathau
|
नवतिरथाः
navatirathāḥ
|
Vocativo |
नवतिरथ
navatiratha
|
नवतिरथौ
navatirathau
|
नवतिरथाः
navatirathāḥ
|
Acusativo |
नवतिरथम्
navatiratham
|
नवतिरथौ
navatirathau
|
नवतिरथान्
navatirathān
|
Instrumental |
नवतिरथेन
navatirathena
|
नवतिरथाभ्याम्
navatirathābhyām
|
नवतिरथैः
navatirathaiḥ
|
Dativo |
नवतिरथाय
navatirathāya
|
नवतिरथाभ्याम्
navatirathābhyām
|
नवतिरथेभ्यः
navatirathebhyaḥ
|
Ablativo |
नवतिरथात्
navatirathāt
|
नवतिरथाभ्याम्
navatirathābhyām
|
नवतिरथेभ्यः
navatirathebhyaḥ
|
Genitivo |
नवतिरथस्य
navatirathasya
|
नवतिरथयोः
navatirathayoḥ
|
नवतिरथानाम्
navatirathānām
|
Locativo |
नवतिरथे
navatirathe
|
नवतिरथयोः
navatirathayoḥ
|
नवतिरथेषु
navatiratheṣu
|