Sanskrit tools

Sanskrit declension


Declension of नवतिशत navatiśata, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतिशतम् navatiśatam
नवतिशते navatiśate
नवतिशतानि navatiśatāni
Vocative नवतिशत navatiśata
नवतिशते navatiśate
नवतिशतानि navatiśatāni
Accusative नवतिशतम् navatiśatam
नवतिशते navatiśate
नवतिशतानि navatiśatāni
Instrumental नवतिशतेन navatiśatena
नवतिशताभ्याम् navatiśatābhyām
नवतिशतैः navatiśataiḥ
Dative नवतिशताय navatiśatāya
नवतिशताभ्याम् navatiśatābhyām
नवतिशतेभ्यः navatiśatebhyaḥ
Ablative नवतिशतात् navatiśatāt
नवतिशताभ्याम् navatiśatābhyām
नवतिशतेभ्यः navatiśatebhyaḥ
Genitive नवतिशतस्य navatiśatasya
नवतिशतयोः navatiśatayoḥ
नवतिशतानाम् navatiśatānām
Locative नवतिशते navatiśate
नवतिशतयोः navatiśatayoḥ
नवतिशतेषु navatiśateṣu