| Singular | Dual | Plural |
Nominative |
नवतिशतम्
navatiśatam
|
नवतिशते
navatiśate
|
नवतिशतानि
navatiśatāni
|
Vocative |
नवतिशत
navatiśata
|
नवतिशते
navatiśate
|
नवतिशतानि
navatiśatāni
|
Accusative |
नवतिशतम्
navatiśatam
|
नवतिशते
navatiśate
|
नवतिशतानि
navatiśatāni
|
Instrumental |
नवतिशतेन
navatiśatena
|
नवतिशताभ्याम्
navatiśatābhyām
|
नवतिशतैः
navatiśataiḥ
|
Dative |
नवतिशताय
navatiśatāya
|
नवतिशताभ्याम्
navatiśatābhyām
|
नवतिशतेभ्यः
navatiśatebhyaḥ
|
Ablative |
नवतिशतात्
navatiśatāt
|
नवतिशताभ्याम्
navatiśatābhyām
|
नवतिशतेभ्यः
navatiśatebhyaḥ
|
Genitive |
नवतिशतस्य
navatiśatasya
|
नवतिशतयोः
navatiśatayoḥ
|
नवतिशतानाम्
navatiśatānām
|
Locative |
नवतिशते
navatiśate
|
नवतिशतयोः
navatiśatayoḥ
|
नवतिशतेषु
navatiśateṣu
|