| Singular | Dual | Plural |
Nominativo |
नवतिशतम्
navatiśatam
|
नवतिशते
navatiśate
|
नवतिशतानि
navatiśatāni
|
Vocativo |
नवतिशत
navatiśata
|
नवतिशते
navatiśate
|
नवतिशतानि
navatiśatāni
|
Acusativo |
नवतिशतम्
navatiśatam
|
नवतिशते
navatiśate
|
नवतिशतानि
navatiśatāni
|
Instrumental |
नवतिशतेन
navatiśatena
|
नवतिशताभ्याम्
navatiśatābhyām
|
नवतिशतैः
navatiśataiḥ
|
Dativo |
नवतिशताय
navatiśatāya
|
नवतिशताभ्याम्
navatiśatābhyām
|
नवतिशतेभ्यः
navatiśatebhyaḥ
|
Ablativo |
नवतिशतात्
navatiśatāt
|
नवतिशताभ्याम्
navatiśatābhyām
|
नवतिशतेभ्यः
navatiśatebhyaḥ
|
Genitivo |
नवतिशतस्य
navatiśatasya
|
नवतिशतयोः
navatiśatayoḥ
|
नवतिशतानाम्
navatiśatānām
|
Locativo |
नवतिशते
navatiśate
|
नवतिशतयोः
navatiśatayoḥ
|
नवतिशतेषु
navatiśateṣu
|