Sanskrit tools

Sanskrit declension


Declension of नवतिका navatikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नवतिका navatikā
नवतिके navatike
नवतिकाः navatikāḥ
Vocative नवतिके navatike
नवतिके navatike
नवतिकाः navatikāḥ
Accusative नवतिकाम् navatikām
नवतिके navatike
नवतिकाः navatikāḥ
Instrumental नवतिकया navatikayā
नवतिकाभ्याम् navatikābhyām
नवतिकाभिः navatikābhiḥ
Dative नवतिकायै navatikāyai
नवतिकाभ्याम् navatikābhyām
नवतिकाभ्यः navatikābhyaḥ
Ablative नवतिकायाः navatikāyāḥ
नवतिकाभ्याम् navatikābhyām
नवतिकाभ्यः navatikābhyaḥ
Genitive नवतिकायाः navatikāyāḥ
नवतिकयोः navatikayoḥ
नवतिकानाम् navatikānām
Locative नवतिकायाम् navatikāyām
नवतिकयोः navatikayoḥ
नवतिकासु navatikāsu