Singular | Dual | Plural | |
Nominativo |
नवतिका
navatikā |
नवतिके
navatike |
नवतिकाः
navatikāḥ |
Vocativo |
नवतिके
navatike |
नवतिके
navatike |
नवतिकाः
navatikāḥ |
Acusativo |
नवतिकाम्
navatikām |
नवतिके
navatike |
नवतिकाः
navatikāḥ |
Instrumental |
नवतिकया
navatikayā |
नवतिकाभ्याम्
navatikābhyām |
नवतिकाभिः
navatikābhiḥ |
Dativo |
नवतिकायै
navatikāyai |
नवतिकाभ्याम्
navatikābhyām |
नवतिकाभ्यः
navatikābhyaḥ |
Ablativo |
नवतिकायाः
navatikāyāḥ |
नवतिकाभ्याम्
navatikābhyām |
नवतिकाभ्यः
navatikābhyaḥ |
Genitivo |
नवतिकायाः
navatikāyāḥ |
नवतिकयोः
navatikayoḥ |
नवतिकानाम्
navatikānām |
Locativo |
नवतिकायाम्
navatikāyām |
नवतिकयोः
navatikayoḥ |
नवतिकासु
navatikāsu |