Singular | Dual | Plural | |
Nominative |
नवमका
navamakā |
नवमके
navamake |
नवमकाः
navamakāḥ |
Vocative |
नवमके
navamake |
नवमके
navamake |
नवमकाः
navamakāḥ |
Accusative |
नवमकाम्
navamakām |
नवमके
navamake |
नवमकाः
navamakāḥ |
Instrumental |
नवमकया
navamakayā |
नवमकाभ्याम्
navamakābhyām |
नवमकाभिः
navamakābhiḥ |
Dative |
नवमकायै
navamakāyai |
नवमकाभ्याम्
navamakābhyām |
नवमकाभ्यः
navamakābhyaḥ |
Ablative |
नवमकायाः
navamakāyāḥ |
नवमकाभ्याम्
navamakābhyām |
नवमकाभ्यः
navamakābhyaḥ |
Genitive |
नवमकायाः
navamakāyāḥ |
नवमकयोः
navamakayoḥ |
नवमकानाम्
navamakānām |
Locative |
नवमकायाम्
navamakāyām |
नवमकयोः
navamakayoḥ |
नवमकासु
navamakāsu |