Singular | Dual | Plural | |
Nominativo |
नवमका
navamakā |
नवमके
navamake |
नवमकाः
navamakāḥ |
Vocativo |
नवमके
navamake |
नवमके
navamake |
नवमकाः
navamakāḥ |
Acusativo |
नवमकाम्
navamakām |
नवमके
navamake |
नवमकाः
navamakāḥ |
Instrumental |
नवमकया
navamakayā |
नवमकाभ्याम्
navamakābhyām |
नवमकाभिः
navamakābhiḥ |
Dativo |
नवमकायै
navamakāyai |
नवमकाभ्याम्
navamakābhyām |
नवमकाभ्यः
navamakābhyaḥ |
Ablativo |
नवमकायाः
navamakāyāḥ |
नवमकाभ्याम्
navamakābhyām |
नवमकाभ्यः
navamakābhyaḥ |
Genitivo |
नवमकायाः
navamakāyāḥ |
नवमकयोः
navamakayoḥ |
नवमकानाम्
navamakānām |
Locativo |
नवमकायाम्
navamakāyām |
नवमकयोः
navamakayoḥ |
नवमकासु
navamakāsu |