Singular | Dual | Plural | |
Nominative |
नसरथः
nasarathaḥ |
नसरथौ
nasarathau |
नसरथाः
nasarathāḥ |
Vocative |
नसरथ
nasaratha |
नसरथौ
nasarathau |
नसरथाः
nasarathāḥ |
Accusative |
नसरथम्
nasaratham |
नसरथौ
nasarathau |
नसरथान्
nasarathān |
Instrumental |
नसरथेन
nasarathena |
नसरथाभ्याम्
nasarathābhyām |
नसरथैः
nasarathaiḥ |
Dative |
नसरथाय
nasarathāya |
नसरथाभ्याम्
nasarathābhyām |
नसरथेभ्यः
nasarathebhyaḥ |
Ablative |
नसरथात्
nasarathāt |
नसरथाभ्याम्
nasarathābhyām |
नसरथेभ्यः
nasarathebhyaḥ |
Genitive |
नसरथस्य
nasarathasya |
नसरथयोः
nasarathayoḥ |
नसरथानाम्
nasarathānām |
Locative |
नसरथे
nasarathe |
नसरथयोः
nasarathayoḥ |
नसरथेषु
nasaratheṣu |