Sanskrit tools

Sanskrit declension


Declension of नसरथ nasaratha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नसरथः nasarathaḥ
नसरथौ nasarathau
नसरथाः nasarathāḥ
Vocative नसरथ nasaratha
नसरथौ nasarathau
नसरथाः nasarathāḥ
Accusative नसरथम् nasaratham
नसरथौ nasarathau
नसरथान् nasarathān
Instrumental नसरथेन nasarathena
नसरथाभ्याम् nasarathābhyām
नसरथैः nasarathaiḥ
Dative नसरथाय nasarathāya
नसरथाभ्याम् nasarathābhyām
नसरथेभ्यः nasarathebhyaḥ
Ablative नसरथात् nasarathāt
नसरथाभ्याम् nasarathābhyām
नसरथेभ्यः nasarathebhyaḥ
Genitive नसरथस्य nasarathasya
नसरथयोः nasarathayoḥ
नसरथानाम् nasarathānām
Locative नसरथे nasarathe
नसरथयोः nasarathayoḥ
नसरथेषु nasaratheṣu