Singular | Dual | Plural | |
Nominativo |
नसरथः
nasarathaḥ |
नसरथौ
nasarathau |
नसरथाः
nasarathāḥ |
Vocativo |
नसरथ
nasaratha |
नसरथौ
nasarathau |
नसरथाः
nasarathāḥ |
Acusativo |
नसरथम्
nasaratham |
नसरथौ
nasarathau |
नसरथान्
nasarathān |
Instrumental |
नसरथेन
nasarathena |
नसरथाभ्याम्
nasarathābhyām |
नसरथैः
nasarathaiḥ |
Dativo |
नसरथाय
nasarathāya |
नसरथाभ्याम्
nasarathābhyām |
नसरथेभ्यः
nasarathebhyaḥ |
Ablativo |
नसरथात्
nasarathāt |
नसरथाभ्याम्
nasarathābhyām |
नसरथेभ्यः
nasarathebhyaḥ |
Genitivo |
नसरथस्य
nasarathasya |
नसरथयोः
nasarathayoḥ |
नसरथानाम्
nasarathānām |
Locativo |
नसरथे
nasarathe |
नसरथयोः
nasarathayoḥ |
नसरथेषु
nasaratheṣu |