Sanskrit tools

Sanskrit declension


Declension of नागभट nāgabhaṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नागभटः nāgabhaṭaḥ
नागभटौ nāgabhaṭau
नागभटाः nāgabhaṭāḥ
Vocative नागभट nāgabhaṭa
नागभटौ nāgabhaṭau
नागभटाः nāgabhaṭāḥ
Accusative नागभटम् nāgabhaṭam
नागभटौ nāgabhaṭau
नागभटान् nāgabhaṭān
Instrumental नागभटेन nāgabhaṭena
नागभटाभ्याम् nāgabhaṭābhyām
नागभटैः nāgabhaṭaiḥ
Dative नागभटाय nāgabhaṭāya
नागभटाभ्याम् nāgabhaṭābhyām
नागभटेभ्यः nāgabhaṭebhyaḥ
Ablative नागभटात् nāgabhaṭāt
नागभटाभ्याम् nāgabhaṭābhyām
नागभटेभ्यः nāgabhaṭebhyaḥ
Genitive नागभटस्य nāgabhaṭasya
नागभटयोः nāgabhaṭayoḥ
नागभटानाम् nāgabhaṭānām
Locative नागभटे nāgabhaṭe
नागभटयोः nāgabhaṭayoḥ
नागभटेषु nāgabhaṭeṣu