Singular | Dual | Plural | |
Nominativo |
नागभटः
nāgabhaṭaḥ |
नागभटौ
nāgabhaṭau |
नागभटाः
nāgabhaṭāḥ |
Vocativo |
नागभट
nāgabhaṭa |
नागभटौ
nāgabhaṭau |
नागभटाः
nāgabhaṭāḥ |
Acusativo |
नागभटम्
nāgabhaṭam |
नागभटौ
nāgabhaṭau |
नागभटान्
nāgabhaṭān |
Instrumental |
नागभटेन
nāgabhaṭena |
नागभटाभ्याम्
nāgabhaṭābhyām |
नागभटैः
nāgabhaṭaiḥ |
Dativo |
नागभटाय
nāgabhaṭāya |
नागभटाभ्याम्
nāgabhaṭābhyām |
नागभटेभ्यः
nāgabhaṭebhyaḥ |
Ablativo |
नागभटात्
nāgabhaṭāt |
नागभटाभ्याम्
nāgabhaṭābhyām |
नागभटेभ्यः
nāgabhaṭebhyaḥ |
Genitivo |
नागभटस्य
nāgabhaṭasya |
नागभटयोः
nāgabhaṭayoḥ |
नागभटानाम्
nāgabhaṭānām |
Locativo |
नागभटे
nāgabhaṭe |
नागभटयोः
nāgabhaṭayoḥ |
नागभटेषु
nāgabhaṭeṣu |