Sanskrit tools

Sanskrit declension


Declension of नागभट्ट nāgabhaṭṭa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नागभट्टः nāgabhaṭṭaḥ
नागभट्टौ nāgabhaṭṭau
नागभट्टाः nāgabhaṭṭāḥ
Vocative नागभट्ट nāgabhaṭṭa
नागभट्टौ nāgabhaṭṭau
नागभट्टाः nāgabhaṭṭāḥ
Accusative नागभट्टम् nāgabhaṭṭam
नागभट्टौ nāgabhaṭṭau
नागभट्टान् nāgabhaṭṭān
Instrumental नागभट्टेन nāgabhaṭṭena
नागभट्टाभ्याम् nāgabhaṭṭābhyām
नागभट्टैः nāgabhaṭṭaiḥ
Dative नागभट्टाय nāgabhaṭṭāya
नागभट्टाभ्याम् nāgabhaṭṭābhyām
नागभट्टेभ्यः nāgabhaṭṭebhyaḥ
Ablative नागभट्टात् nāgabhaṭṭāt
नागभट्टाभ्याम् nāgabhaṭṭābhyām
नागभट्टेभ्यः nāgabhaṭṭebhyaḥ
Genitive नागभट्टस्य nāgabhaṭṭasya
नागभट्टयोः nāgabhaṭṭayoḥ
नागभट्टानाम् nāgabhaṭṭānām
Locative नागभट्टे nāgabhaṭṭe
नागभट्टयोः nāgabhaṭṭayoḥ
नागभट्टेषु nāgabhaṭṭeṣu