| Singular | Dual | Plural |
Nominativo |
नागभट्टः
nāgabhaṭṭaḥ
|
नागभट्टौ
nāgabhaṭṭau
|
नागभट्टाः
nāgabhaṭṭāḥ
|
Vocativo |
नागभट्ट
nāgabhaṭṭa
|
नागभट्टौ
nāgabhaṭṭau
|
नागभट्टाः
nāgabhaṭṭāḥ
|
Acusativo |
नागभट्टम्
nāgabhaṭṭam
|
नागभट्टौ
nāgabhaṭṭau
|
नागभट्टान्
nāgabhaṭṭān
|
Instrumental |
नागभट्टेन
nāgabhaṭṭena
|
नागभट्टाभ्याम्
nāgabhaṭṭābhyām
|
नागभट्टैः
nāgabhaṭṭaiḥ
|
Dativo |
नागभट्टाय
nāgabhaṭṭāya
|
नागभट्टाभ्याम्
nāgabhaṭṭābhyām
|
नागभट्टेभ्यः
nāgabhaṭṭebhyaḥ
|
Ablativo |
नागभट्टात्
nāgabhaṭṭāt
|
नागभट्टाभ्याम्
nāgabhaṭṭābhyām
|
नागभट्टेभ्यः
nāgabhaṭṭebhyaḥ
|
Genitivo |
नागभट्टस्य
nāgabhaṭṭasya
|
नागभट्टयोः
nāgabhaṭṭayoḥ
|
नागभट्टानाम्
nāgabhaṭṭānām
|
Locativo |
नागभट्टे
nāgabhaṭṭe
|
नागभट्टयोः
nāgabhaṭṭayoḥ
|
नागभट्टेषु
nāgabhaṭṭeṣu
|