Sanskrit tools

Sanskrit declension


Declension of नादि nādi, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नादिः nādiḥ
नादी nādī
नादयः nādayaḥ
Vocative नादे nāde
नादी nādī
नादयः nādayaḥ
Accusative नादिम् nādim
नादी nādī
नादीः nādīḥ
Instrumental नाद्या nādyā
नादिभ्याम् nādibhyām
नादिभिः nādibhiḥ
Dative नादये nādaye
नाद्यै nādyai
नादिभ्याम् nādibhyām
नादिभ्यः nādibhyaḥ
Ablative नादेः nādeḥ
नाद्याः nādyāḥ
नादिभ्याम् nādibhyām
नादिभ्यः nādibhyaḥ
Genitive नादेः nādeḥ
नाद्याः nādyāḥ
नाद्योः nādyoḥ
नादीनाम् nādīnām
Locative नादौ nādau
नाद्याम् nādyām
नाद्योः nādyoḥ
नादिषु nādiṣu