Singular | Dual | Plural | |
Nominative |
नादिः
nādiḥ |
नादी
nādī |
नादयः
nādayaḥ |
Vocative |
नादे
nāde |
नादी
nādī |
नादयः
nādayaḥ |
Accusative |
नादिम्
nādim |
नादी
nādī |
नादीः
nādīḥ |
Instrumental |
नाद्या
nādyā |
नादिभ्याम्
nādibhyām |
नादिभिः
nādibhiḥ |
Dative |
नादये
nādaye नाद्यै nādyai |
नादिभ्याम्
nādibhyām |
नादिभ्यः
nādibhyaḥ |
Ablative |
नादेः
nādeḥ नाद्याः nādyāḥ |
नादिभ्याम्
nādibhyām |
नादिभ्यः
nādibhyaḥ |
Genitive |
नादेः
nādeḥ नाद्याः nādyāḥ |
नाद्योः
nādyoḥ |
नादीनाम्
nādīnām |
Locative |
नादौ
nādau नाद्याम् nādyām |
नाद्योः
nādyoḥ |
नादिषु
nādiṣu |