Singular | Dual | Plural | |
Nominativo |
नादिः
nādiḥ |
नादी
nādī |
नादयः
nādayaḥ |
Vocativo |
नादे
nāde |
नादी
nādī |
नादयः
nādayaḥ |
Acusativo |
नादिम्
nādim |
नादी
nādī |
नादीः
nādīḥ |
Instrumental |
नाद्या
nādyā |
नादिभ्याम्
nādibhyām |
नादिभिः
nādibhiḥ |
Dativo |
नादये
nādaye नाद्यै nādyai |
नादिभ्याम्
nādibhyām |
नादिभ्यः
nādibhyaḥ |
Ablativo |
नादेः
nādeḥ नाद्याः nādyāḥ |
नादिभ्याम्
nādibhyām |
नादिभ्यः
nādibhyaḥ |
Genitivo |
नादेः
nādeḥ नाद्याः nādyāḥ |
नाद्योः
nādyoḥ |
नादीनाम्
nādīnām |
Locativo |
नादौ
nādau नाद्याम् nādyām |
नाद्योः
nādyoḥ |
नादिषु
nādiṣu |