Sanskrit tools

Sanskrit declension


Declension of नादित nādita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नादितः nāditaḥ
नादितौ nāditau
नादिताः nāditāḥ
Vocative नादित nādita
नादितौ nāditau
नादिताः nāditāḥ
Accusative नादितम् nāditam
नादितौ nāditau
नादितान् nāditān
Instrumental नादितेन nāditena
नादिताभ्याम् nāditābhyām
नादितैः nāditaiḥ
Dative नादिताय nāditāya
नादिताभ्याम् nāditābhyām
नादितेभ्यः nāditebhyaḥ
Ablative नादितात् nāditāt
नादिताभ्याम् nāditābhyām
नादितेभ्यः nāditebhyaḥ
Genitive नादितस्य nāditasya
नादितयोः nāditayoḥ
नादितानाम् nāditānām
Locative नादिते nādite
नादितयोः nāditayoḥ
नादितेषु nāditeṣu