Singular | Dual | Plural | |
Nominativo |
नादितः
nāditaḥ |
नादितौ
nāditau |
नादिताः
nāditāḥ |
Vocativo |
नादित
nādita |
नादितौ
nāditau |
नादिताः
nāditāḥ |
Acusativo |
नादितम्
nāditam |
नादितौ
nāditau |
नादितान्
nāditān |
Instrumental |
नादितेन
nāditena |
नादिताभ्याम्
nāditābhyām |
नादितैः
nāditaiḥ |
Dativo |
नादिताय
nāditāya |
नादिताभ्याम्
nāditābhyām |
नादितेभ्यः
nāditebhyaḥ |
Ablativo |
नादितात्
nāditāt |
नादिताभ्याम्
nāditābhyām |
नादितेभ्यः
nāditebhyaḥ |
Genitivo |
नादितस्य
nāditasya |
नादितयोः
nāditayoḥ |
नादितानाम्
nāditānām |
Locativo |
नादिते
nādite |
नादितयोः
nāditayoḥ |
नादितेषु
nāditeṣu |