Sanskrit tools

Sanskrit declension


Declension of नादिता nāditā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नादिता nāditā
नादिते nādite
नादिताः nāditāḥ
Vocative नादिते nādite
नादिते nādite
नादिताः nāditāḥ
Accusative नादिताम् nāditām
नादिते nādite
नादिताः nāditāḥ
Instrumental नादितया nāditayā
नादिताभ्याम् nāditābhyām
नादिताभिः nāditābhiḥ
Dative नादितायै nāditāyai
नादिताभ्याम् nāditābhyām
नादिताभ्यः nāditābhyaḥ
Ablative नादितायाः nāditāyāḥ
नादिताभ्याम् nāditābhyām
नादिताभ्यः nāditābhyaḥ
Genitive नादितायाः nāditāyāḥ
नादितयोः nāditayoḥ
नादितानाम् nāditānām
Locative नादितायाम् nāditāyām
नादितयोः nāditayoḥ
नादितासु nāditāsu