Singular | Dual | Plural | |
Nominativo |
नादिता
nāditā |
नादिते
nādite |
नादिताः
nāditāḥ |
Vocativo |
नादिते
nādite |
नादिते
nādite |
नादिताः
nāditāḥ |
Acusativo |
नादिताम्
nāditām |
नादिते
nādite |
नादिताः
nāditāḥ |
Instrumental |
नादितया
nāditayā |
नादिताभ्याम्
nāditābhyām |
नादिताभिः
nāditābhiḥ |
Dativo |
नादितायै
nāditāyai |
नादिताभ्याम्
nāditābhyām |
नादिताभ्यः
nāditābhyaḥ |
Ablativo |
नादितायाः
nāditāyāḥ |
नादिताभ्याम्
nāditābhyām |
नादिताभ्यः
nāditābhyaḥ |
Genitivo |
नादितायाः
nāditāyāḥ |
नादितयोः
nāditayoḥ |
नादितानाम्
nāditānām |
Locativo |
नादितायाम्
nāditāyām |
नादितयोः
nāditayoḥ |
नादितासु
nāditāsu |