Sanskrit tools

Sanskrit declension


Declension of नादिग nādiga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नादिगः nādigaḥ
नादिगौ nādigau
नादिगाः nādigāḥ
Vocative नादिग nādiga
नादिगौ nādigau
नादिगाः nādigāḥ
Accusative नादिगम् nādigam
नादिगौ nādigau
नादिगान् nādigān
Instrumental नादिगेन nādigena
नादिगाभ्याम् nādigābhyām
नादिगैः nādigaiḥ
Dative नादिगाय nādigāya
नादिगाभ्याम् nādigābhyām
नादिगेभ्यः nādigebhyaḥ
Ablative नादिगात् nādigāt
नादिगाभ्याम् nādigābhyām
नादिगेभ्यः nādigebhyaḥ
Genitive नादिगस्य nādigasya
नादिगयोः nādigayoḥ
नादिगानाम् nādigānām
Locative नादिगे nādige
नादिगयोः nādigayoḥ
नादिगेषु nādigeṣu