Singular | Dual | Plural | |
Nominativo |
नादिगः
nādigaḥ |
नादिगौ
nādigau |
नादिगाः
nādigāḥ |
Vocativo |
नादिग
nādiga |
नादिगौ
nādigau |
नादिगाः
nādigāḥ |
Acusativo |
नादिगम्
nādigam |
नादिगौ
nādigau |
नादिगान्
nādigān |
Instrumental |
नादिगेन
nādigena |
नादिगाभ्याम्
nādigābhyām |
नादिगैः
nādigaiḥ |
Dativo |
नादिगाय
nādigāya |
नादिगाभ्याम्
nādigābhyām |
नादिगेभ्यः
nādigebhyaḥ |
Ablativo |
नादिगात्
nādigāt |
नादिगाभ्याम्
nādigābhyām |
नादिगेभ्यः
nādigebhyaḥ |
Genitivo |
नादिगस्य
nādigasya |
नादिगयोः
nādigayoḥ |
नादिगानाम्
nādigānām |
Locativo |
नादिगे
nādige |
नादिगयोः
nādigayoḥ |
नादिगेषु
nādigeṣu |