Singular | Dual | Plural | |
Nominative |
नादेयी
nādeyī |
नादेय्यौ
nādeyyau |
नादेय्यः
nādeyyaḥ |
Vocative |
नादेयि
nādeyi |
नादेय्यौ
nādeyyau |
नादेय्यः
nādeyyaḥ |
Accusative |
नादेयीम्
nādeyīm |
नादेय्यौ
nādeyyau |
नादेयीः
nādeyīḥ |
Instrumental |
नादेय्या
nādeyyā |
नादेयीभ्याम्
nādeyībhyām |
नादेयीभिः
nādeyībhiḥ |
Dative |
नादेय्यै
nādeyyai |
नादेयीभ्याम्
nādeyībhyām |
नादेयीभ्यः
nādeyībhyaḥ |
Ablative |
नादेय्याः
nādeyyāḥ |
नादेयीभ्याम्
nādeyībhyām |
नादेयीभ्यः
nādeyībhyaḥ |
Genitive |
नादेय्याः
nādeyyāḥ |
नादेय्योः
nādeyyoḥ |
नादेयीनाम्
nādeyīnām |
Locative |
नादेय्याम्
nādeyyām |
नादेय्योः
nādeyyoḥ |
नादेयीषु
nādeyīṣu |