Sanskrit tools

Sanskrit declension


Declension of नधित nadhita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नधितः nadhitaḥ
नधितौ nadhitau
नधिताः nadhitāḥ
Vocative नधित nadhita
नधितौ nadhitau
नधिताः nadhitāḥ
Accusative नधितम् nadhitam
नधितौ nadhitau
नधितान् nadhitān
Instrumental नधितेन nadhitena
नधिताभ्याम् nadhitābhyām
नधितैः nadhitaiḥ
Dative नधिताय nadhitāya
नधिताभ्याम् nadhitābhyām
नधितेभ्यः nadhitebhyaḥ
Ablative नधितात् nadhitāt
नधिताभ्याम् nadhitābhyām
नधितेभ्यः nadhitebhyaḥ
Genitive नधितस्य nadhitasya
नधितयोः nadhitayoḥ
नधितानाम् nadhitānām
Locative नधिते nadhite
नधितयोः nadhitayoḥ
नधितेषु nadhiteṣu