Singular | Dual | Plural | |
Nominativo |
नधितः
nadhitaḥ |
नधितौ
nadhitau |
नधिताः
nadhitāḥ |
Vocativo |
नधित
nadhita |
नधितौ
nadhitau |
नधिताः
nadhitāḥ |
Acusativo |
नधितम्
nadhitam |
नधितौ
nadhitau |
नधितान्
nadhitān |
Instrumental |
नधितेन
nadhitena |
नधिताभ्याम्
nadhitābhyām |
नधितैः
nadhitaiḥ |
Dativo |
नधिताय
nadhitāya |
नधिताभ्याम्
nadhitābhyām |
नधितेभ्यः
nadhitebhyaḥ |
Ablativo |
नधितात्
nadhitāt |
नधिताभ्याम्
nadhitābhyām |
नधितेभ्यः
nadhitebhyaḥ |
Genitivo |
नधितस्य
nadhitasya |
नधितयोः
nadhitayoḥ |
नधितानाम्
nadhitānām |
Locativo |
नधिते
nadhite |
नधितयोः
nadhitayoḥ |
नधितेषु
nadhiteṣu |