| Singular | Dual | Plural |
Nominative |
नानावस्था
nānāvasthā
|
नानावस्थे
nānāvasthe
|
नानावस्थाः
nānāvasthāḥ
|
Vocative |
नानावस्थे
nānāvasthe
|
नानावस्थे
nānāvasthe
|
नानावस्थाः
nānāvasthāḥ
|
Accusative |
नानावस्थाम्
nānāvasthām
|
नानावस्थे
nānāvasthe
|
नानावस्थाः
nānāvasthāḥ
|
Instrumental |
नानावस्थया
nānāvasthayā
|
नानावस्थाभ्याम्
nānāvasthābhyām
|
नानावस्थाभिः
nānāvasthābhiḥ
|
Dative |
नानावस्थायै
nānāvasthāyai
|
नानावस्थाभ्याम्
nānāvasthābhyām
|
नानावस्थाभ्यः
nānāvasthābhyaḥ
|
Ablative |
नानावस्थायाः
nānāvasthāyāḥ
|
नानावस्थाभ्याम्
nānāvasthābhyām
|
नानावस्थाभ्यः
nānāvasthābhyaḥ
|
Genitive |
नानावस्थायाः
nānāvasthāyāḥ
|
नानावस्थयोः
nānāvasthayoḥ
|
नानावस्थानाम्
nānāvasthānām
|
Locative |
नानावस्थायाम्
nānāvasthāyām
|
नानावस्थयोः
nānāvasthayoḥ
|
नानावस्थासु
nānāvasthāsu
|