| Singular | Dual | Plural |
Nominativo |
नानावस्था
nānāvasthā
|
नानावस्थे
nānāvasthe
|
नानावस्थाः
nānāvasthāḥ
|
Vocativo |
नानावस्थे
nānāvasthe
|
नानावस्थे
nānāvasthe
|
नानावस्थाः
nānāvasthāḥ
|
Acusativo |
नानावस्थाम्
nānāvasthām
|
नानावस्थे
nānāvasthe
|
नानावस्थाः
nānāvasthāḥ
|
Instrumental |
नानावस्थया
nānāvasthayā
|
नानावस्थाभ्याम्
nānāvasthābhyām
|
नानावस्थाभिः
nānāvasthābhiḥ
|
Dativo |
नानावस्थायै
nānāvasthāyai
|
नानावस्थाभ्याम्
nānāvasthābhyām
|
नानावस्थाभ्यः
nānāvasthābhyaḥ
|
Ablativo |
नानावस्थायाः
nānāvasthāyāḥ
|
नानावस्थाभ्याम्
nānāvasthābhyām
|
नानावस्थाभ्यः
nānāvasthābhyaḥ
|
Genitivo |
नानावस्थायाः
nānāvasthāyāḥ
|
नानावस्थयोः
nānāvasthayoḥ
|
नानावस्थानाम्
nānāvasthānām
|
Locativo |
नानावस्थायाम्
nānāvasthāyām
|
नानावस्थयोः
nānāvasthayoḥ
|
नानावस्थासु
nānāvasthāsu
|