Sanskrit tools

Sanskrit declension


Declension of नानकचन्द्रोदय nānakacandrodaya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानकचन्द्रोदयम् nānakacandrodayam
नानकचन्द्रोदये nānakacandrodaye
नानकचन्द्रोदयानि nānakacandrodayāni
Vocative नानकचन्द्रोदय nānakacandrodaya
नानकचन्द्रोदये nānakacandrodaye
नानकचन्द्रोदयानि nānakacandrodayāni
Accusative नानकचन्द्रोदयम् nānakacandrodayam
नानकचन्द्रोदये nānakacandrodaye
नानकचन्द्रोदयानि nānakacandrodayāni
Instrumental नानकचन्द्रोदयेन nānakacandrodayena
नानकचन्द्रोदयाभ्याम् nānakacandrodayābhyām
नानकचन्द्रोदयैः nānakacandrodayaiḥ
Dative नानकचन्द्रोदयाय nānakacandrodayāya
नानकचन्द्रोदयाभ्याम् nānakacandrodayābhyām
नानकचन्द्रोदयेभ्यः nānakacandrodayebhyaḥ
Ablative नानकचन्द्रोदयात् nānakacandrodayāt
नानकचन्द्रोदयाभ्याम् nānakacandrodayābhyām
नानकचन्द्रोदयेभ्यः nānakacandrodayebhyaḥ
Genitive नानकचन्द्रोदयस्य nānakacandrodayasya
नानकचन्द्रोदययोः nānakacandrodayayoḥ
नानकचन्द्रोदयानाम् nānakacandrodayānām
Locative नानकचन्द्रोदये nānakacandrodaye
नानकचन्द्रोदययोः nānakacandrodayayoḥ
नानकचन्द्रोदयेषु nānakacandrodayeṣu