Ferramentas de sânscrito

Declinação do sânscrito


Declinação de नानकचन्द्रोदय nānakacandrodaya, n.

Referência(s) (em inglês): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo नानकचन्द्रोदयम् nānakacandrodayam
नानकचन्द्रोदये nānakacandrodaye
नानकचन्द्रोदयानि nānakacandrodayāni
Vocativo नानकचन्द्रोदय nānakacandrodaya
नानकचन्द्रोदये nānakacandrodaye
नानकचन्द्रोदयानि nānakacandrodayāni
Acusativo नानकचन्द्रोदयम् nānakacandrodayam
नानकचन्द्रोदये nānakacandrodaye
नानकचन्द्रोदयानि nānakacandrodayāni
Instrumental नानकचन्द्रोदयेन nānakacandrodayena
नानकचन्द्रोदयाभ्याम् nānakacandrodayābhyām
नानकचन्द्रोदयैः nānakacandrodayaiḥ
Dativo नानकचन्द्रोदयाय nānakacandrodayāya
नानकचन्द्रोदयाभ्याम् nānakacandrodayābhyām
नानकचन्द्रोदयेभ्यः nānakacandrodayebhyaḥ
Ablativo नानकचन्द्रोदयात् nānakacandrodayāt
नानकचन्द्रोदयाभ्याम् nānakacandrodayābhyām
नानकचन्द्रोदयेभ्यः nānakacandrodayebhyaḥ
Genitivo नानकचन्द्रोदयस्य nānakacandrodayasya
नानकचन्द्रोदययोः nānakacandrodayayoḥ
नानकचन्द्रोदयानाम् nānakacandrodayānām
Locativo नानकचन्द्रोदये nānakacandrodaye
नानकचन्द्रोदययोः nānakacandrodayayoḥ
नानकचन्द्रोदयेषु nānakacandrodayeṣu