| Singular | Dual | Plural |
Nominativo |
नानकचन्द्रोदयम्
nānakacandrodayam
|
नानकचन्द्रोदये
nānakacandrodaye
|
नानकचन्द्रोदयानि
nānakacandrodayāni
|
Vocativo |
नानकचन्द्रोदय
nānakacandrodaya
|
नानकचन्द्रोदये
nānakacandrodaye
|
नानकचन्द्रोदयानि
nānakacandrodayāni
|
Acusativo |
नानकचन्द्रोदयम्
nānakacandrodayam
|
नानकचन्द्रोदये
nānakacandrodaye
|
नानकचन्द्रोदयानि
nānakacandrodayāni
|
Instrumental |
नानकचन्द्रोदयेन
nānakacandrodayena
|
नानकचन्द्रोदयाभ्याम्
nānakacandrodayābhyām
|
नानकचन्द्रोदयैः
nānakacandrodayaiḥ
|
Dativo |
नानकचन्द्रोदयाय
nānakacandrodayāya
|
नानकचन्द्रोदयाभ्याम्
nānakacandrodayābhyām
|
नानकचन्द्रोदयेभ्यः
nānakacandrodayebhyaḥ
|
Ablativo |
नानकचन्द्रोदयात्
nānakacandrodayāt
|
नानकचन्द्रोदयाभ्याम्
nānakacandrodayābhyām
|
नानकचन्द्रोदयेभ्यः
nānakacandrodayebhyaḥ
|
Genitivo |
नानकचन्द्रोदयस्य
nānakacandrodayasya
|
नानकचन्द्रोदययोः
nānakacandrodayayoḥ
|
नानकचन्द्रोदयानाम्
nānakacandrodayānām
|
Locativo |
नानकचन्द्रोदये
nānakacandrodaye
|
नानकचन्द्रोदययोः
nānakacandrodayayoḥ
|
नानकचन्द्रोदयेषु
nānakacandrodayeṣu
|