Singular | Dual | Plural | |
Nominative |
नानदम्
nānadam |
नानदे
nānade |
नानदानि
nānadāni |
Vocative |
नानद
nānada |
नानदे
nānade |
नानदानि
nānadāni |
Accusative |
नानदम्
nānadam |
नानदे
nānade |
नानदानि
nānadāni |
Instrumental |
नानदेन
nānadena |
नानदाभ्याम्
nānadābhyām |
नानदैः
nānadaiḥ |
Dative |
नानदाय
nānadāya |
नानदाभ्याम्
nānadābhyām |
नानदेभ्यः
nānadebhyaḥ |
Ablative |
नानदात्
nānadāt |
नानदाभ्याम्
nānadābhyām |
नानदेभ्यः
nānadebhyaḥ |
Genitive |
नानदस्य
nānadasya |
नानदयोः
nānadayoḥ |
नानदानाम्
nānadānām |
Locative |
नानदे
nānade |
नानदयोः
nānadayoḥ |
नानदेषु
nānadeṣu |