Sanskrit tools

Sanskrit declension


Declension of नानद nānada, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative नानदम् nānadam
नानदे nānade
नानदानि nānadāni
Vocative नानद nānada
नानदे nānade
नानदानि nānadāni
Accusative नानदम् nānadam
नानदे nānade
नानदानि nānadāni
Instrumental नानदेन nānadena
नानदाभ्याम् nānadābhyām
नानदैः nānadaiḥ
Dative नानदाय nānadāya
नानदाभ्याम् nānadābhyām
नानदेभ्यः nānadebhyaḥ
Ablative नानदात् nānadāt
नानदाभ्याम् nānadābhyām
नानदेभ्यः nānadebhyaḥ
Genitive नानदस्य nānadasya
नानदयोः nānadayoḥ
नानदानाम् nānadānām
Locative नानदे nānade
नानदयोः nānadayoḥ
नानदेषु nānadeṣu