Singular | Dual | Plural | |
Nominativo |
नानदम्
nānadam |
नानदे
nānade |
नानदानि
nānadāni |
Vocativo |
नानद
nānada |
नानदे
nānade |
नानदानि
nānadāni |
Acusativo |
नानदम्
nānadam |
नानदे
nānade |
नानदानि
nānadāni |
Instrumental |
नानदेन
nānadena |
नानदाभ्याम्
nānadābhyām |
नानदैः
nānadaiḥ |
Dativo |
नानदाय
nānadāya |
नानदाभ्याम्
nānadābhyām |
नानदेभ्यः
nānadebhyaḥ |
Ablativo |
नानदात्
nānadāt |
नानदाभ्याम्
nānadābhyām |
नानदेभ्यः
nānadebhyaḥ |
Genitivo |
नानदस्य
nānadasya |
नानदयोः
nānadayoḥ |
नानदानाम्
nānadānām |
Locativo |
नानदे
nānade |
नानदयोः
nānadayoḥ |
नानदेषु
nānadeṣu |