| Singular | Dual | Plural |
Nominative |
नानर्दमानः
nānardamānaḥ
|
नानर्दमानौ
nānardamānau
|
नानर्दमानाः
nānardamānāḥ
|
Vocative |
नानर्दमान
nānardamāna
|
नानर्दमानौ
nānardamānau
|
नानर्दमानाः
nānardamānāḥ
|
Accusative |
नानर्दमानम्
nānardamānam
|
नानर्दमानौ
nānardamānau
|
नानर्दमानान्
nānardamānān
|
Instrumental |
नानर्दमानेन
nānardamānena
|
नानर्दमानाभ्याम्
nānardamānābhyām
|
नानर्दमानैः
nānardamānaiḥ
|
Dative |
नानर्दमानाय
nānardamānāya
|
नानर्दमानाभ्याम्
nānardamānābhyām
|
नानर्दमानेभ्यः
nānardamānebhyaḥ
|
Ablative |
नानर्दमानात्
nānardamānāt
|
नानर्दमानाभ्याम्
nānardamānābhyām
|
नानर्दमानेभ्यः
nānardamānebhyaḥ
|
Genitive |
नानर्दमानस्य
nānardamānasya
|
नानर्दमानयोः
nānardamānayoḥ
|
नानर्दमानानाम्
nānardamānānām
|
Locative |
नानर्दमाने
nānardamāne
|
नानर्दमानयोः
nānardamānayoḥ
|
नानर्दमानेषु
nānardamāneṣu
|